मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ८४, ऋक् ५

संहिता

इ॒यमिन्द्रं॒ वरु॑णमष्ट मे॒ गीः प्राव॑त्तो॒के तन॑ये॒ तूतु॑जाना ।
सु॒रत्ना॑सो दे॒ववी॑तिं गमेम यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

इ॒यम् । इन्द्र॑म् । वरु॑णम् । अ॒ष्ट॒ । मे॒ । गीः । प्र । आ॒व॒त् । तो॒के । तन॑ये । तूतु॑जाना ।
सु॒ऽरत्ना॑सः । दे॒वऽवी॑तिम् । ग॒मे॒म॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

मे मदीया इयं गीः स्तुतिः इन्द्रं वरुणंच अष्ट अश्नुतां व्याप्नोतु तथा तूतुजाना मयाप्रेर्यमाणा सा तोके पुत्रे तनये पौत्रे च विषये प्रावत् प्ररक्षत्वस्मान् वयञ्च सुरत्नासः शोभनधनाः सन्तोदेववीतिं देवैः कामयितव्यं यज्ञं गमेम प्रप्नुयाम । हे इन्द्रावरुणादयः सर्वेदेवाः यूयं स्वतिभिः कल्याणैर्नोस्मान्सदा सर्वदा पात रक्षत ॥ ५ ॥

पुनीषेवामिति पंचर्चं पञ्चदशं सूक्तं वसिष्ठस्याषं त्रैष्टुभमैन्द्रावरुणं पुनीषइत्यनुक्रान्तम् । आभिप्लविकेयूक्थ्येषु तृतीयसवने स्तोम- वृद्धौ प्रशस्तुः इदमावापार्थं सूत्रितंच-युवांनरापुनीषेवामिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः