मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९०, ऋक् ५

संहिता

ते स॒त्येन॒ मन॑सा॒ दीध्या॑ना॒ः स्वेन॑ यु॒क्तास॒ः क्रतु॑ना वहन्ति ।
इन्द्र॑वायू वीर॒वाहं॒ रथं॑ वामीशा॒नयो॑र॒भि पृक्ष॑ः सचन्ते ॥

पदपाठः

ते । स॒त्येन॑ । मन॑सा । दीध्या॑नाः । स्वेन॑ । यु॒क्तासः॑ । क्रतु॑ना । व॒ह॒न्ति॒ ।
इन्द्र॑वायू॒ इति॑ । वी॒र॒ऽवाह॑म् । रथ॑म् । वा॒म् । ई॒शा॒नयोः॑ । अ॒भि । पृक्षः॑ । स॒च॒न्ते॒ ॥

सायणभाष्यम्

ते प्रसिद्धाः सत्येन यथार्थेन मनसा मननीयेन स्तोत्रेण युक्ताः दीध्याना दीप्यमानाः स्वेन स्वकीयत्वे विहितेन क्रतुना कर्मणा नित्यनै- मित्तिकात्मना युक्तासोयुक्ताः एवंभूताः यजमानाः हे इन्द्रवायु वीरवाहं वीरैः विशेषेण ईरयितृभिः स्तोतृभीः वहनीयं प्रापणीयम् । यद्वा वीरैरश्वैर्वहनीयं ईशानयोरीश्वरयोर्वां युवयोः स्वभूतं रथं वहन्ति स्वं स्वं यज्ञं प्रापयन्ति । तत्र च पृक्षोन्नानि हविर्लक्षणानि अभिसचन्ते यवामभिसेवन्ते ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२