मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९२, ऋक् ४

संहिता

ये वा॒यव॑ इन्द्र॒माद॑नास॒ आदे॑वासो नि॒तोश॑नासो अ॒र्यः ।
घ्नन्तो॑ वृ॒त्राणि॑ सू॒रिभि॑ः ष्याम सास॒ह्वांसो॑ यु॒धा नृभि॑र॒मित्रा॑न् ॥

पदपाठः

ये । वा॒यवे॑ । इ॒न्द्र॒ऽमाद॑नासः । आऽदे॑वासः । नि॒ऽतोश॑नासः । अ॒र्यः ।
घ्नन्तः॑ । वृ॒त्राणि॑ । सू॒रिऽभिः॑ । स्या॒म॒ । स॒स॒ह्वांसः॑ । यु॒धा । नृऽभिः॑ । अ॒मित्रा॑न् ॥

सायणभाष्यम्

ये सूरयः स्तोतारः इन्द्रमादनासः स्तोत्रैरिन्द्रस्य तपेयितारः तथा वायवे वायोश्चमादनास्तर्पका भवन्ति येच आदेवासः आगतैः देवै- रुपेताः अतएव अर्यः अरेः शत्रोर्नितोशनासो निहन्तारः तैरस्मदीयैः सूरिभिः स्तोतृभिः वृत्राणि शत्रून् घ्रन्तः हिसन्तः स्याम भवेम किंकुर्वन्तः अमित्रान् शत्रूभटान् नृभिरस्मदीयैः पुरुषैः युधा युद्धेभिः ससह्वांसोभिभवन्तः ॥ ४ ॥ नियुत्वद्वायुदेवताके पशौ आनोनियुद्भिरिति हविषोनुवाक्या सूत्रितञ्च-आनोनियुद्भिः शतिनीभिरध्वरंपीवो अन्नाँरयिवृधः सिमेधाइति । प्रथमे छन्दोमे प्रउगे वायव्यतृचस्यैषैव तृतीया सूत्रितदञ्च-आनोनीयुद्भिःशतिनीभिरध्वरंप्रसोताजीरोअध्वरेष्वस्थादिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४