मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् २७

संहिता

एह हरी॑ ब्रह्म॒युजा॑ श॒ग्मा व॑क्षत॒ः सखा॑यम् ।
गी॒र्भिः श्रु॒तं गिर्व॑णसम् ॥

पदपाठः

आ । इ॒ह । हरी॒ इति॑ । ब्र॒ह्म॒ऽयुजा॑ । श॒ग्मा । व॒क्ष॒तः॒ । सखा॑यम् ।
गीः॒ऽभिः । श्रु॒तम् । गिर्व॑णसम् ॥

सायणभाष्यम्

ब्रह्मयुजा अन्नवन्तौ शग्मा सुखप्रदौ हरी एतादृशौ अश्वौ युवां इहअस्मद्यज्ञे इन्द्रं आवक्षतः आवहतम् । कीदृशं इन्द्रं अस्मत्सखायं गीर्भिः अस्मत्कृतैः स्तोत्रैः श्रुतं प्रख्यातं गिर्वणसं गिरां संभक्तारम् ॥ २७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२