मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् ४२

संहिता

उ॒त सु त्ये प॑यो॒वृधा॑ मा॒की रण॑स्य न॒प्त्या॑ ।
ज॒नि॒त्व॒नाय॑ मामहे ॥

पदपाठः

उ॒त । सु । त्ये इति॑ । प॒यः॒ऽवृधा॑ । मा॒की इति॑ । रण॑स्य । न॒प्त्या॑ ।
ज॒नि॒ऽत्व॒नाय॑ । म॒म॒हे॒ ॥

सायणभाष्यम्

उतापिच सु सुष्ठु त्ये ते सर्वत्र प्रसिद्धे पयोवृधा पयसउदकस्य वर्धयित्र्यौ माकी निर्मात्र्यौ भूतजातस्य रणस्य स्तोतृनामैतत् स्तोतुर्नप्त्या नप्त्यौ न पातयित्र्यौ सर्वदा अनुग्रहशीले द्यावापृथिव्यौ जनित्वनाय पूर्वोक्तधनस्य जननाय प्रादुर्भावाय लाभाय ममहे स्तुतवानस्मि द्यावापृधिव्योः प्रसन्नयोरेवेदं दानं लभ्यते नान्यदेति दानमाहात्म्यप्रशंसाधिगंतव्या ॥ ४२ ॥

पिबासुतस्येति चतुर्विंशत्यृचं तृतीयं सूक्तम् काण्वस्य मेधातिथेरार्षम् अयुजो बृहत्योयुजः सतोबृहत्यः एकविंश्यनुष्टुप् द्वाविंशी- त्रयोविंश्यौ गायत्र्यौ चतुर्विंशीबृहती एताश्चतस्रः कुरुयाणस्यपुत्रस्य पाकस्थामनाम्नोराज्ञोदानस्तुतिप्रतिपादिकाः अतस्तद्देवताकाः शिष्टाएन्द्मः तथाचानुक्रान्तम्-पिबचतुर्विशतिर्मेध्यातिथिः प्रागाथं त्वनुष्टुप् गायत्र्यौ बृहतीचान्त्याः कौरयाणस्य पाकस्थाम्नोदानस्तु- तिरिति । महाव्रते निष्केवल्ये बार्हततृचाशीतौ दानस्तुतीर्विनेदंसूक्तं सप्तम्यष्टम्ययोश्चोद्धारः तथैवपञ्चमारण्यकेसूत्रितम्-पिबासुतस्यर- सिनइतिविंशतेः सप्तमींचाष्टमींचोद्धरतीति । ज्योतिष्टोमे निष्केवल्ये आद्योरथंतरसामप्रगाथः शंसनीयः सूत्र्यतेहि-पिबासुतस्यरसिन- इतिसामप्रगाथइति । चातुर्विंशिकेहनि निष्केवल्येप्ययंप्रगाथः सूत्र्यतेहि-उक्तोरथन्तरस्यउभयंश्रृणवच्चनइतिबृहतइति । एवमन्यत्रापि यदि रथन्तरं पृष्ठं भवति तत्र सर्वत्रायं प्रगाथोद्रष्टव्यः पञ्चमेहनिप्रउगशस्त्रेपि पिबासुतस्येत्ययमैन्द्रः प्रगाथः सूत्रितञ्च-पिबासुतस्यरसिनो- देवंवोवसइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४