मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३, ऋक् २३

संहिता

यस्मा॑ अ॒न्ये दश॒ प्रति॒ धुरं॒ वह॑न्ति॒ वह्न॑यः ।
अस्तं॒ वयो॒ न तुग्र्य॑म् ॥

पदपाठः

यस्मै॑ । अ॒न्ये । दश॑ । प्रति॑ । धुर॑म् । वह॑न्ति । वह्न॑यः ।
अस्त॑म् । वयः॑ । न । तुग्र्य॑म् ॥

सायणभाष्यम्

पूर्वोक्तएवाश्वो विशेष्यते यस्मै षष्ठ्यर्थे चतुर्थी यस्याश्वस्य वृषभस्य वा धुरं वोढव्यं युगधुरं अन्ये प्रकृतादस्मात् विलक्षणादशसङ्- ख्याकाः वह्नयोवोढारोश्वाः बलीवर्दावा प्रतिनिधयः सन्तः मां वोढुं वहन्ति । बिभ्रति बहूनामेकत्र वहने दृष्टानतः –अस्तं अस्यते क्षिप्यते तस्मिन् पदार्थजातमित्यस्तं गृहं प्रति वयोन गन्तारोश्वाः यथा तुग्र्यं तुग्रपुत्रं भुज्युं समुद्रतीरादवहन् तद्वत् तादृशमश्वं मह्यं प्रादादिति पूर्वस्यामृच्यन्वयः । भुज्योर्वहनंच नासत्याभुज्युमूहथुरित्यादाववगन्तव्यम् । यद्वा यस्माइति कर्मणि चतुर्थी यं रथं अन्ये दशसंख्याकावह्नयो वोढारोश्वाः धुरं वहनप्रदेशं प्रतिगताः सन्तो वहन्ति तादृशं रथमपि मह्यं दत्तवानित्यर्थः ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९