मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४, ऋक् १७

संहिता

वेमि॑ त्वा पूषन्नृ॒ञ्जसे॒ वेमि॒ स्तोत॑व आघृणे ।
न तस्य॑ वे॒म्यर॑णं॒ हि तद्व॑सो स्तु॒षे प॒ज्राय॒ साम्ने॑ ॥

पदपाठः

वेमि॑ । त्वा॒ । पू॒ष॒न् । ऋ॒ञ्जसे॑ । वेमि॑ । स्तोत॑वे । आ॒घृ॒णे॒ ।
न । तस्य॑ । वे॒मि॒ । अर॑णम् । हि । तत् । व॒सो॒ इति॑ । स्तु॒षे । प॒ज्राय॑ । साम्ने॑ ॥

सायणभाष्यम्

हे पूषन् पोषकेन्द्र एतत्संज्ञ वा देव त्वा त्वां ऋञ्जसे प्रसाधयितुं वेमि कामये आघृणे आगतदीप्ते स्तोतवे त्वां स्तोतुं वेमि कामये यत् त्वद्भ्यतिरिक्तं देवतान्तरं तस्य स्तोत्रं न वेमि न कामये । तत्कुतइतिचेत् हि यस्मात् अरणं अरमणं असुखकरं तत् । अतस्त्वामेव स्तोतुं कामये इत्यर्थः हे वसो वासक स्तुषे स्तुवते पज्राय प्रार्जकाय स्तोत्राणां साम्ने साम स्तोत्रं सामर्थ्यादत्र तद्वान् लक्ष्यते तद्वते यद्वा पज्रइति कक्षीवतआख्या आम्नातं हि यद्वांपज्रासोअश्विना हवन्तइति । तस्मै कक्षीवते इव मह्यं सामर्थ्यादुपमार्थोलभ्यते अपेक्षितं धनं देहीति शेषः ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३