मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् २

संहिता

नृ॒वद्द॑स्रा मनो॒युजा॒ रथे॑न पृथु॒पाज॑सा ।
सचे॑थे अश्विनो॒षस॑म् ॥

पदपाठः

नृ॒ऽवत् । द॒स्रा॒ । म॒नः॒ऽयुजा॑ । रथे॑न । पृ॒थु॒ऽपाज॑सा ।
सचे॑थे॒ इति॑ । अ॒श्वि॒ना॒ । उ॒षस॑म् ॥

सायणभाष्यम्

हे दस्रा दर्शनीयौ शत्रूणामुपक्षपयितारौ वा सुपांसुलुगित्याकारः । ईदृशौ हे अश्विना अश्विनौ नृवत् नृभिर्नेतृभिस्तुल्यं वर्तमानौ युवां तेनतुल्यमिति प्रथमार्थेवतिः यद्वा नेतृमतीं नृशब्दान्मतुपश्छान्दसंत्ववम् रश्रुतिसामान्यात् वा छन्दसीरइतिवत्वम् ङीपश्छान्दसोलुक् ह्रस्वनुड्भ्यांमतुबिति मतुपउदात्तत्वम् ईदृशीमुषसं रथेनात्मीयेन वाहनेन सचेथे सम्यग्गच्छथः । षचसमवाये यद्वा सचतिः सेवनार्थः सचेथे सवेथे तदाहयास्कः-सचस्वानःस्वस्तये सेवस्व नः स्वस्तयइति । कीदृशेन रथेन मनोयुजा मनसैव व्यापारान्तरनिरपेक्षेण स्मरण- मात्रेणाश्वैर्युज्यमानेन पृथुपाजसा विस्तीर्णबलेन बह्वन्नेनवा उषसोनन्तरमश्विनोः स्तूयमानत्वात् तामश्विनौ गच्छतइत्युच्यते ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः