मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् ८

संहिता

येभि॑स्ति॒स्रः प॑रा॒वतो॑ दि॒वो विश्वा॑नि रोच॒ना ।
त्रीँर॒क्तून्प॑रि॒दीय॑थः ॥

पदपाठः

येभिः॑ । ति॒स्रः । प॒रा॒ऽवतः॑ । दि॒वः । विश्वा॑नि । रो॒च॒ना ।
त्रीन् । अ॒क्तून् । प॒रि॒ऽदीय॑थः ॥

सायणभाष्यम्

हे अश्विनौ तिस्रोदिवः त्रीन् दिवसान् त्रीन् अक्तून् तिस्रोरात्रीश्च अत्यन्तसंयोगे द्वितीया एतावन्तंकालं विश्वानि सर्वाणि व्याप्तानि वा रोचमानानि नक्षत्ररूपाणि देवगृहाणि परावतो दूरदेशात् येभिर्यैरश्वैः परिदीयथः परिगच्छथः दीयतिर्गतिकर्मा तैरस्माकं स्तोत्रमु- पायातमिति पूर्वत्रान्वयः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः