मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् १०

संहिता

आ नो॒ गोम॑न्तमश्विना सु॒वीरं॑ सु॒रथं॑ र॒यिम् ।
वो॒ळ्हमश्वा॑वती॒रिषः॑ ॥

पदपाठः

आ । नः॒ । गोऽम॑न्तम् । अ॒श्वि॒ना॒ । सु॒ऽवीर॑म् । सु॒ऽरथ॑म् । र॒यिम् ।
वो॒ळ्हम् । अश्व॑ऽवतीः । इषः॑ ॥

सायणभाष्यम्

हे अश्विना अश्विनौ नोस्मभ्यं रयिं धनं आवोह्ळं आवहतम् आहरतम् वहेर्लोटि छान्दसः शपोलुक् ढत्वधत्वष्टुत्वढलोषु कृतेषु सहिवहो- रोदवर्णस्येत्योत्वम् कीदृशं रयिम् गोमन्तं बहुभिर्गोभिर्युक्तम् सुवीरं वीर्याज्जायन्तइति वीराः पुत्राः शोभनैस्तैरुपेतम् विविधमीरयन्ति शत्रूनितिवीराः शूराः तैरुपेतम् सुरथम् शोभनरथेनयुक्तम् अपिच अश्वावतीः अश्वयुक्ताः मन्त्रेसोमाश्वेतिमतौदीर्घः इषः इष्यमाणान्य- न्नानिच अस्मभ्यं आवहतम् ॥ १० ॥

द्विदेवत्यस्याश्विनग्रहस्य वावृधानेत्येषा याज्या सूत्र्यतेहि-होतायक्षदश्विनानासत्यावावृधानाशुभस्पती इतीति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः