मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् २३

संहिता

यु॒वं कण्वा॑य नासत्या॒ ऋपि॑रिप्ताय ह॒र्म्ये ।
शश्व॑दू॒तीर्द॑शस्यथः ॥

पदपाठः

यु॒वम् । कण्वा॑य । ना॒स॒त्या॒ । अपि॑ऽरिप्ताय । ह॒र्म्ये ।
शश्व॑त् । ऊ॒तीः । द॒श॒स्य॒थः॒ ॥

सायणभाष्यम्

हे नासत्या सत्सु साधुषु सत्यौ नसत्यावसत्यौ न असत्यौ नासत्यौ नभ्राण्नपादिति नञः प्रकृतिभावः यद्वा सत्यस्य नेतारौ नासिकाप्र- भवौ वा उक्तंच भगवतायास्केन-सत्यावेवनासत्यावित्यौर्णवाभः सत्यस्यप्रणेतारावित्याग्रायणोनासिकाप्रभवौवेति । तौ युवं कण्वाय एतत्संज्ञाय ऋषये हर्म्ये हर्म्यतले अपिरिप्ताय असुरैर्बाधिताय शश्वत् शश्वतीर्बह्वीः ऊतीः रक्षाः दशस्यथः दत्तवंतौ । युवंकण्वायापिरिप्तायचक्षुःप्रत्यधत्तमित्यत्रेतिहासउक्तःसोत्रद्रष्टव्यः ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः