मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् ३१

संहिता

आ व॑हेथे परा॒कात्पू॒र्वीर॒श्नन्ता॑वश्विना ।
इषो॒ दासी॑रमर्त्या ॥

पदपाठः

आ । व॒हे॒थे॒ इति॑ । प॒रा॒कात् । पू॒र्वीः । अ॒श्नन्तौ॑ । अ॒श्वि॒ना॒ ।
इषः॑ । दासीः॑ । अ॒म॒र्त्या॒ ॥

सायणभाष्यम्

हे अमर्त्या अमरणौ अश्विना अशिनौ दासीः दासाउपक्षपयितारोसुराः तत्संबन्धिनीः पूर्वीः पुरीः अश्नन्तौ भक्षयन्तौ भंजन्तौ युवाम् इषोन्नानि पराकात् परागताद्दूरदेशात् आवहेथे अस्मान् प्रापयथः । यद्वा अश्नन्तौ व्याप्नुवन्तौ अशू व्याप्तौ अस्माव्द्यत्ययेनश्ना पर- स्मैपदंच पूर्वीर्बह्वीः दासीः दासस्योपक्षपयितुः शत्रोः सम्बन्धिनीः इषोन्नानि शत्रुभ्योपत्दृत्यास्मान्प्रापयथः ॥ ३१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः