मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् ३२

संहिता

आ नो॑ द्यु॒म्नैरा श्रवो॑भि॒रा रा॒या या॑तमश्विना ।
पुरु॑श्चन्द्रा॒ नास॑त्या ॥

पदपाठः

आ । नः॒ । द्यु॒म्नैः । आ । श्रवः॑ऽभिः । आ । रा॒या । या॒त॒म् । अ॒श्वि॒ना॒ ।
पुरु॑ऽचन्द्रा । नास॑त्या ॥

सायणभाष्यम्

हे पुरुश्चन्द्रा बहुहिरण्यौ यद्वा पुरूणां बहूनामाह्लादकौ ह्रस्वाच्चन्द्रोत्तरपदेमन्त्रे इतिसुट् पादादित्वात्षाष्ठिकमामंत्रिताद्युदात्तत्वं हे नासत्या सत्यस्वभावौ सत्यस्य नेतारौ नासिका प्रभवौ वा । आमन्त्रितं पूर्वमविद्यमानवदिति पूर्वस्यामन्त्रितस्याविद्यमानवद्भावात् इदमत्यामन्त्रितमाद्युदात्तम् न च नामन्त्रिते समानाधिकरणइत्यविद्यमानवत्वनिषेधः पुरुश्चन्द्रेत्यस्यविशेषवचनत्वात् ईदृशौ हे अश्विना अश्विनौ द्युम्नै र्द्योतमानैः अन्नैर्दातव्यैः सार्धं नोस्मानायातमागच्छतम् तथा श्रवोभिः श्रवणीयैर्यशोभिश्चास्मानागच्छतम् तथा राया धनने च अस्मानागच्छतम् ॥ ३२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः