मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् ३४

संहिता

रथं॑ वा॒मनु॑गायसं॒ य इ॒षा वर्त॑ते स॒ह ।
न च॒क्रम॒भि बा॑धते ॥

पदपाठः

रथ॑म् । वा॒म् । अनु॑ऽगायसम् । यः । इ॒षा । वर्त॑ते । स॒ह ।
न । च॒क्रम् । अ॒भि । बा॒ध॒ते॒ ॥

सायणभाष्यम्

हे अश्विनौ योरथः अस्मभ्यं देयेनान्नेन सहवर्तते वां युवयोःस्वभूतं अनुगायसं स्तोतृभिरनुगातव्यं तं रथं चक्रं परसैन्यं नाभिबाधते नाभिहन्ति । यद्वा चक्रं वीर्यकर्मसाधनं घञर्थेकविधानमितिकः कृञादीनांकइतिद्विर्वचनम् अस्मिन् पक्षे अन्यः शत्रुरिति कर्तृपदमध्या- हर्तव्यम् ॥ ३४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः