मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् ३९

संहिता

माकि॑रे॒ना प॒था गा॒द्येने॒मे यन्ति॑ चे॒दयः॑ ।
अ॒न्यो नेत्सू॒रिरोह॑ते भूरि॒दाव॑त्तरो॒ जनः॑ ॥

पदपाठः

माकिः॑ । ए॒ना । प॒था । गा॒त् । येन॑ । इ॒मे । यन्ति॑ । चे॒दयः॑ ।
अ॒न्यः । न । इत् । सू॒रिः । ओह॑ते । भू॒रि॒दाव॑त्ऽतरः । जनः॑ ॥

सायणभाष्यम्

येन मार्गेण इमे चेदयः अस्य राज्ञः पितृपितामहादयोयन्ति गच्छन्ति एना अनेन पथा मार्गेण माकिर्गात् अन्योनगन्तुं शक्रोति अपिचा- स्माद्राज्ञः अन्यः भूरिदावत्तरः बहुदातृतमः सूरिर्विद्वान् सन् जनः नेत् नैव ओहते वहति स्तोतृभ्योधनं प्रापयति । यद्वा बहुदातृत- मोयोजनः कशुर्नाम अस्मादन्यः व्यत्ययेन प्रथमा अन्यं सूरिः स्तोता नैवौहते नैव याचते ओहिर्याच्चाकर्मा यथान्यं न याचते तथा बहुधनं प्रयच्छतीत्यर्थः ॥ ३९ ॥

द्वितीयानुवाके सप्त सूक्तानि । तत्र महांइन्द्रइति अष्टाचत्वारिंशदृचं प्रथमं सूक्तं काण्वस्य वत्सस्यार्षं गायत्रं अन्त्यतृचवर्जमैन्द्रं तस्मिन्परशुनाम्नोराज्ञः पुत्रस्य तितिन्दिरस्य दानं स्तूयते अतःसतृचस्तद्देवताकः । तथाचानुक्रान्तम्-महाँइन्द्रोष्टाचत्वारिंशद्वत्सस्तृ- चोन्त्यस्तिरिन्दिरस्य पारशव्यस्य दानस्तुतिरिति । महाव्रते गायत्रतृचाशीतौ अन्त्यतृचवर्जमिदं सूक्तम् तथैवपञ्चमारण्यकेसूत्र्यते- महाँइन्द्रोयओजसेति तिस्रउत्तमाउद्धरतीति । प्रातःसवने सोमातिरेके महानित्यादिकाः स्तोमातिशंसनार्थाः सूत्रितञ्च-महाँइन्द्रोय- ओजसा अतोदेवाअवन्तुनइत्यैन्द्रीभिर्वैष्णवीभिश्च स्तोममतिशस्येति । तृतीयेपर्याये होतुःशस्त्रे महाँइन्द्रइति तृचोनुरूपः सूत्रितं च महाँइन्द्रोयओजसासमस्यमन्यवेविशइतीति । अप्तोर्यामे ब्रह्मणोतिरिक्तोक्थे अयमेव तृचोनुरूपः सूत्र्यतेहि-महाँइन्द्रोयओजसानूनम- श्विनोरिति । दर्शयागे महेन्द्रयाजिनः सान्नाय्यस्य महानित्येषानुवाक्या सूत्र्यतेहि-महाँइन्द्रोयओजसाभुवस्त्वमिन्द्रब्रह्मणामहानिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः