मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् ३

संहिता

कण्वा॒ इन्द्रं॒ यदक्र॑त॒ स्तोमै॑र्य॒ज्ञस्य॒ साध॑नम् ।
जा॒मि ब्रु॑वत॒ आयु॑धम् ॥

पदपाठः

कण्वाः॑ । इन्द्र॑म् । यत् । अक्र॑त । स्तोमैः॑ । य॒ज्ञस्य॑ । साध॑नम् ।
जा॒मि । ब्रु॒व॒ते॒ । आयु॑धम् ॥

सायणभाष्यम्

कण्वाः स्तोतृनामैतत् स्तोतरः कण्वगोत्रावा इन्द्रं स्तोमैः स्तोत्रैः यज्ञस्य यागस्य साधनं साधयितारं निष्पादकं यद्यदा अक्रत अकृषत करोतेर्लुङि मन्त्रेघसेति च्लेर्लुक् तदानीं आयुधं शत्रूणां हिंसकं बाणादिकं जामि अतिरेकनामैतत् अतिरिक्तं अहितं प्रयोजनरहितं ब्रुवते कथयन्ति आयुधसाध्यस्य सर्वकार्यस्येन्द्रेण कृतत्वात् आयुधं निष्प्रयोजनमित्यर्थः । यद्वा आयुधमायोधनशीलमिन्द्रं जामि जामिं भ्रातरं ब्रुवते वदन्ति सर्वकार्येषु भ्रातृवद्वर्ततइत्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः