मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् ६

संहिता

वि चि॑द्वृ॒त्रस्य॒ दोध॑तो॒ वज्रे॑ण श॒तप॑र्वणा ।
शिरो॑ बिभेद वृ॒ष्णिना॑ ॥

पदपाठः

वि । चि॒त् । वृ॒त्रस्य॑ । दोध॑तः । वज्रे॑ण । श॒तऽप॑र्वणा ।
शिरः॑ । बि॒भे॒द॒ । वृ॒ष्णिना॑ ॥

सायणभाष्यम्

चिच्छब्दोप्यर्थे सच भिन्नक्रमः वृत्रस्यचित् आवरकस्यापि दोधतः अत्यर्थं जगत्कम्पयतोऽसुरस्य शिरः मूर्धानं शतपर्वणा पर्वाणि धारा- यस्य तादृशेन वृष्णिना वीर्यवता वज्रेण इन्द्रोविबिभेद विचिच्छेद ॥ ६ ॥ आभिष्लविकेषूक्थेषु तृतीयसवने प्रशास्तुः शस्त्रे इमाअभीतितृचो वैकल्पिकोनुरूपः सूत्रितञ्च-इमाअभिप्रणोनुमइत्यथब्राह्मणाच्छं- सिनइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०