मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् २२

संहिता

तवेदि॑न्द्र॒ प्रणी॑तिषू॒त प्रश॑स्तिरद्रिवः ।
य॒ज्ञो वि॑तन्त॒साय्य॑ः ॥

पदपाठः

तव॑ । इत् । इ॒न्द्र॒ । प्रऽनी॑तिषु । उ॒त । प्रऽश॑स्तिः । अ॒द्रि॒ऽवः॒ ।
य॒ज्ञः । वि॒त॒न्त॒साय्यः॑ ॥

सायणभाष्यम्

उतापि च हे अद्रिवः आदृणात्यनेनेत्यद्रिर्वज्रः त्द्वन्निन्द्र तवेत् प्रणीतिषु प्रकृष्टेषु नयनेषु धनप्रदानेषु सत्सु प्रशस्तिः प्रकृष्टा स्तुतिः क्रियते । तथा वितन्तसाय्यः विस्तृततमः तनोतेश्छान्दसमेतद्रूपम् यद्वा तंतसिः कंड्वादिर्तृध्यर्थः तस्मादौणादिकआय्यप्रत्ययः प्रवृद्धोयज्ञश्चतवैव क्रियते ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३