मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् ३२

संहिता

इ॒मां म॑ इन्द्र सुष्टु॒तिं जु॒षस्व॒ प्र सु माम॑व ।
उ॒त प्र व॑र्धया म॒तिम् ॥

पदपाठः

इ॒माम् । मे॒ । इ॒न्द्र॒ । सु॒ऽस्तु॒तिम् । जु॒षस्व॑ । प्र । सु । माम् । अ॒व॒ ।
उ॒त । प्र । व॒र्ध॒य॒ । म॒तिम् ॥

सायणभाष्यम्

हे इन्द्र इमां पुरोवर्तिनीं मे मदीयां सुष्टुतिं शोभनां स्तुतिंजुषस्व सेवस्व । सेवित्वा च स्तोतारं मां सुशोभनं प्राव प्रकर्षेन रक्ष । उतापिच मतिं अस्मदीयां बुद्धिं प्रवर्धय प्रवृद्धां कुरु । यथा बह्वर्थदर्शिनी भवति तथा कुर्वित्यर्थः ॥ ३२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५