मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् ३७

संहिता

त्वामिद्वृ॑त्रहन्तम॒ जना॑सो वृ॒क्तब॑र्हिषः ।
हव॑न्ते॒ वाज॑सातये ॥

पदपाठः

त्वाम् । इत् । वृ॒त्र॒ह॒न्ऽत॒म॒ । जना॑सः । वृ॒क्तऽब॑र्हिषः ।
हव॑न्ते । वाज॑ऽसातये ॥

सायणभाष्यम्

हे वृत्रहन्तम अतिशयेन वृत्राणां आवृण्वतां शत्रूणां हन्तः त्वामित् त्वामेव वृक्तवर्हिषः वृक्तं यागार्थं छिन्नं बर्हिर्येषां तथाविधोक्ताः प्रवृत्त- यज्ञाः जनासोजनाः ऋत्विग्लक्षणाः हवन्ते आह्वयन्ति ह्वेञः शपि बहुलंछन्दसीति सम्प्रसारणम् किमर्थं वाजसातये वाजस्यान्नस्य बलस्यवा सातये लाभाय यद्वा संग्रामनामैतत् वाजस्य सातिर्यस्मिन्संग्रामे तत्र साहाप्याय त्वामाह्वयन्तीत्यर्थः ॥ ३७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६