मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् ३९

संहिता

मन्द॑स्वा॒ सु स्व॑र्णर उ॒तेन्द्र॑ शर्य॒णाव॑ति ।
मत्स्वा॒ विव॑स्वतो म॒ती ॥

पदपाठः

मन्द॑स्व । सु । स्वः॑ऽनरे । उ॒त । इ॒न्द्र॒ । श॒र्य॒णाऽव॑ति ।
मत्स्व॑ । विव॑स्वतः । म॒ती ॥

सायणभाष्यम्

उतापिच हे इन्द्र शर्यणावति शर्यणानाम कुरुक्षेत्रवर्तिनोदेशाः तेषामदूरभवं सरः शर्यणावत् मध्वादिभ्यश्चेति स्वार्थिकोमतुप् मतौबह्व- चइतिदीर्घः संज्ञायामितिवत्वम् । तस्मिन् सरसि विद्यमाने स्वर्णरे सर्वैरृत्विग्भिर्नेतव्ये यज्ञे सु सुष्ठु मन्दस्व माद्य तृप्तोभव अपिच विवस्वतः परिचरणवतोयजमानस्य मती मत्याच मत्स्व मदं प्राप्नुहि मतिशब्दात्तृतीयायाः सुपांसुलुगिति पूर्वसवर्णदीर्घः ॥ ३९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६