मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७, ऋक् १

संहिता

प्र यद्व॑स्त्रि॒ष्टुभ॒मिषं॒ मरु॑तो॒ विप्रो॒ अक्ष॑रत् ।
वि पर्व॑तेषु राजथ ॥

पदपाठः

प्र । यत् । वः॒ । त्रि॒ऽस्तुभ॑म् । इष॑म् । मरु॑तः । विप्रः॑ । अक्ष॑रत् ।
वि । पर्व॑तेषु । रा॒ज॒थ॒ ॥

सायणभाष्यम्

हे मरुतः मरुतो मितराविणोवा मितरोचिनोवा महद्रवन्तीतिवा एतत्संज्ञामाध्यमिकादेवगणाः पादादित्वात् अपादादाविति पर्युदासात् आष्टमिकनिघाताभावः षाष्ठिकमामन्त्रितद्युदात्तत्वम् वोयुष्मभ्यं विप्रोमेधावी स्तोता त्रिष्टुभं त्रिषु सवनेषु प्रशस्यां त्रिभिर्देवैः स्तुतां वा यद्वा त्रिष्टुप् छन्दसा संबद्धा माध्यन्दिनसवनिकीं इषं सोमलक्षणमन्नं यद्यदा प्राक्षरत् प्रासिञ्चत् अग्नौ प्राक्षिपत् । यद्वा त्रिष्ट्भं त्रिष्टुप् छन्दस्कं स्तोत्रं इषं सोमं चेति योज्यं तदानीं यूयं पर्वतेषु पर्ववत्सु शिलोच्चयेषु विराजथ तेन सोमेन लब्धबलाः सन्तोविशेषेण दीप्ताभवथ ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८