मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७, ऋक् २

संहिता

यद॒ङ्ग त॑विषीयवो॒ यामं॑ शुभ्रा॒ अचि॑ध्वम् ।
नि पर्व॑ता अहासत ॥

पदपाठः

यत् । अ॒ङ्ग । त॒वि॒षी॒ऽय॒वः॒ । याम॑म् । शु॒भ्राः॒ । अचि॑ध्वम् ।
नि । पर्व॑ताः । अ॒हा॒स॒त॒ ॥

सायणभाष्यम्

हे तविषीयवः तविषीति बलनाम तां कामयमानाः यद्वा बल् युक्ताः हेशुभ्राः शोभमानाः अंग हे मरुतः यामं याति गच्छतीति यामोरथः तं यद्यदा अचिध्वं समचिनुध्वं अश्वादिभिः साधनैः सञ्चितं संश्लिष्टं कुरुथ गमनार्थं तदानीं पर्वता गिरयोपि न्यहासत नितरांगच्छन्ति युष्मद्रथवेगाद्भीताः सन्तः स्वस्थानात् प्रचलन्ति । ओहाङ् गतौ छान्दसोलुङ् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८