मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७, ऋक् ५

संहिता

नि यद्यामा॑य वो गि॒रिर्नि सिन्ध॑वो॒ विध॑र्मणे ।
म॒हे शुष्मा॑य येमि॒रे ॥

पदपाठः

नि । यत् । यामा॑य । वः॒ । गि॒रिः । नि । सिन्ध॑वः । विऽध॑र्मणे ।
म॒हे । शुष्मा॑य । ये॒मि॒रे ॥

सायणभाष्यम्

हे मरुतोवियुष्माकं यामाय रथाय गमनायवा गिरिः सुपांसुलुगिति जसःसुः गिरयः पर्वताः यद्यदा नियेमिरे स्वयमेव नियम्यन्ते तथा सिन्धवः स्यन्दनशीलाः समुद्राः नद्योवा विधमंणे विधरणाय महे महते शुष्माय शोषकाय युष्मदीयाय बलाय नियेगिरे स्वयमेव निय- म्यन्ते गिरयोनद्यश्च युष्मद्यामाद्वलाच्च भीत्या एकत्रैव स्थाने नियता वर्तन्तइत्यर्थः तदानीं वपन्ति मरुतोमिहमितिशेषः । यमेः कर्मकर्तरि लिट् यद्वृत्तान्नित्यमितिनिद्यातप्रतिषेधः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८