मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७, ऋक् ९

संहिता

इ॒मां मे॑ मरुतो॒ गिर॑मि॒मं स्तोम॑मृभुक्षणः ।
इ॒मं मे॑ वनता॒ हव॑म् ॥

पदपाठः

इ॒माम् । मे॒ । म॒रु॒तः॒ । गिर॑म् । इ॒मम् । स्तोम॑म् । ऋ॒भु॒क्ष॒णः॒ ।
इ॒मम् । मे॒ । व॒न॒त॒ । हव॑म् ॥

सायणभाष्यम्

हे मरुतः इमां पुरोवर्तिनीं मे मम गिरं शस्त्ररूपां वाचं वनत संभजत ऋभुक्षणः महन्नामैतत् महान्तः जसि इतोत्सर्वनामइत्यकारः वाष- पूर्वस्यनिगमइतिदीर्घाभावः । ते यूयं इमं स्तोमं स्तोत्रं प्रगीतमन्त्रसाध्यं मे मम इमं पुरोवर्तिनं हवमाह्वानरूपं च याजुषं मन्त्रं वनत संभजत सेवध्वम् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९