मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७, ऋक् १३

संहिता

आ नो॑ र॒यिं म॑द॒च्युतं॑ पुरु॒क्षुं वि॒श्वधा॑यसम् ।
इय॑र्ता मरुतो दि॒वः ॥

पदपाठः

आ । नः॒ । र॒यिम् । म॒द॒ऽच्युत॑म् । पु॒रु॒ऽक्षुम् । वि॒श्वऽधा॑यसम् ।
इय॑र्त । म॒रु॒तः॒ । दि॒वः ॥

सायणभाष्यम्

हे मरुतः नोस्माकं रयिं धनं दिवोद्युलोकात् आइयर्त आगमयत ऋगतावित्यस्मादन्तर्भावितण्यर्थाज्जौहोत्यादिकाल्लोटि तस्य तप्तनप्त- नथनेति तबादेशः अनुदात्तेचेत्यभ्यस्ताद्युदात्तत्वम् कीदृशं रयिं मदच्युतं मदंस्रवन्तं यद्वा शात्रवस्य मदस्य च्यावयितारं पुरुक्षुं बहुनिवासं बहुभिः स्तूयमानंवा विश्वधायसं विश्वेषां सर्वेषामस्मदीयानां धारणाय पोषणाय पर्याप्तम् ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०