मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७, ऋक् १९

संहिता

इ॒मा उ॑ वः सुदानवो घृ॒तं न पि॒प्युषी॒रिषः॑ ।
वर्धा॑न्का॒ण्वस्य॒ मन्म॑भिः ॥

पदपाठः

इ॒माः । ऊं॒ इति॑ । वः॒ । सु॒ऽदा॒न॒वः॒ । घृ॒तम् । न । पि॒प्युषीः॑ । इषः॑ ।
वर्धा॑न् । का॒ण्वस्य॑ । मन्म॑ऽभिः ॥

सायणभाष्यम्

हे सुदानवः शोभनदानामरुतः घृतं न घृतमिव पिप्युषीः वर्धयित्र्यः शरीरतुष्टिहेतुभूताः इमा इमानि प्रदीयमानानि इषोन्नानि सोम- लक्षणानि काण्वस्य कण्वगोत्रस्य मम संबन्धिभिः मन्मभिः स्तोत्रैः सार्धं वोयुष्मान्वर्धान् वर्धयन्तु वृधेर्ण्यन्तात् लेटिरूपमेतत् उइतिपूरणः ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१