मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७, ऋक् २२

संहिता

समु॒ त्ये म॑ह॒तीर॒पः सं क्षो॒णी समु॒ सूर्य॑म् ।
सं वज्रं॑ पर्व॒शो द॑धुः ॥

पदपाठः

सम् । ऊं॒ इति॑ । त्ये । म॒ह॒तीः । अ॒पः । सम् । क्षो॒णी इति॑ । सम् । ऊं॒ इति॑ । सूर्य॑म् ।
सम् । वज्र॑म् । प॒र्व॒ऽशः । द॒धुः॒ ॥

सायणभाष्यम्

त्ये ते पूर्वोक्तगुणामरुतः महतीर्बह्वीः अपोवृष्ट्युदकानि समुदधुः सन्दधति ओषध्यादिभिः संयोजयन्ति यद्वा घर्मकाले सूर्यरश्मिभिराहृ- ताउपरि सम्यक् धारयन्ति बृहन्महतोरुपसंख्यानमिति महतः परस्य ङीपउदात्तत्वम् ऊडिदमित्यादिना अप् शब्दात् परःशसुदात्तः तथा क्षोणी क्षोण्यौ द्यावापृथिव्यौ च ते मरुतः सन्दधुः यथा स्वे स्वे स्थाने अवतिष्ठेते तथा धारयन्ति सूत्रात्मना वायुना सर्वं जगद्धार्यते । तथाचश्रूयते-वायुर्वै गोतमतत्सूत्रं वायुनावै गोतमसूत्रेणायं च लोकः परश्चलोकः सर्वाणि भूतानि संदृब्धानि भवन्तीति । तथा सूर्यं सर्वस्य प्रेरकमादित्यं चांतरिक्षे संदधुः सम्यग्धारयन्ति उशब्दः समुच्चये ईदृशास्ते मरुतः वज्रमात्मीयमायुधं पर्वशः पर्वणि पर्वणि वृत्रस्य सर्वेष्ववयवसन्धिषु हननार्थं सन्दधुः समयूयुजन् ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२