मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७, ऋक् २८

संहिता

यदे॑षां॒ पृष॑ती॒ रथे॒ प्रष्टि॒र्वह॑ति॒ रोहि॑तः ।
यान्ति॑ शु॒भ्रा रि॒णन्न॒पः ॥

पदपाठः

यत् । ए॒षा॒म् । पृष॑तीः । रथे॑ । प्रष्टिः॑ । वह॑ति । रोहि॑तः ।
यान्ति॑ । शु॒भ्राः । रि॒णन् । अ॒पः ॥

सायणभाष्यम्

एषां मरुतां रथे पृषतीः पृषद्भिः श्वेतबिन्दुभिर्युक्तामृग्योयद्यदा वहन्ति यदाच प्रष्टिः प्राशुः शीघ्रगामी यद्वा प्रमुखे युज्यमानः सन् रोहितः पृषतः पृषद्भिर्युक्तोमृगः वहति तदानीं शुभ्राः शोभमानामरुतो यान्ति गच्छ्न्ति तेषां गमनेच सति अपउदकानि वृष्टिलक्षणानि रिणन् अरिणन् अगच्छन् सर्वत्र प्रवहन्ति रीगतिरेषणयोः क्यादिकः प्वादीनांह्रस्वः छान्दसोडभावः समानवाक्ये निघातयुष्मदस्मदा- देशावक्तव्याइति वचनादत्रपूर्वपदस्य वाक्यान्तरगतत्वात्तिङ्ङतिङइति निघाताभावः ॥ २८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३