मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७, ऋक् ३१

संहिता

कद्ध॑ नू॒नं क॑धप्रियो॒ यदिन्द्र॒मज॑हातन ।
को वः॑ सखि॒त्व ओ॑हते ॥

पदपाठः

कत् । ह॒ । नू॒नम् । क॒ध॒ऽप्रि॒यः॒ । यत् । इन्द्र॑म् । अज॑हातन ।
कः । वः॒ । स॒खि॒ऽत्वे । ओ॒ह॒ते॒ ॥

सायणभाष्यम्

हे कधप्रियः कथया स्तुत्या प्रीयमाणाः कथवाक्यप्रबन्धने अस्माद्भावे चिन्तिपूजीत्यादिना अङ् ततष्टाप् उत्तरपदे ङ्यापोःसंज्ञाछन्दसो- रितिह्रस्वत्वम् धत्वंछान्दसं ईदृशा हे मरुतः वृत्रेणसह युध्यमानं इन्द्रं नूनं सत्यं अजहातन पर्यत्यजतेति यदेतत् तत् कद्ध कदाखलु कस्मिन्काले जातं नकदाचिदपीत्यर्थः । तथाच ब्राह्मणम्-मरुतोहैनंनाजहुरिति । वृत्रस्यत्वाश्वसथादीषमाणाइत्यादिनिगमान्तरम् । यतएवमतःकारणात् वोयुष्माकं सखित्वेव्यत्ययेन सप्तमी सखिभावं कःस्तोता ओहते याचते यद्वा वहते प्राप्नोति ईदृशमनपायं युष्मत्सखित्वं दुर्लभमित्यर्थः ॥ ३१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४