मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७, ऋक् ३२

संहिता

स॒हो षु णो॒ वज्र॑हस्तै॒ः कण्वा॑सो अ॒ग्निं म॒रुद्भि॑ः ।
स्तु॒षे हिर॑ण्यवाशीभिः ॥

पदपाठः

स॒हो इति॑ । सु । नः॒ । वज्र॑ऽहस्तैः । कण्वा॑सः । अ॒ग्निम् । म॒रुत्ऽभिः॑ ।
स्तु॒षे । हिर॑ण्यऽवाशीभिः ॥

सायणभाष्यम्

वज्रहस्तैर्वज्रबाहुभिः हिरण्यवाशीभिः हिरण्मयी वाशी तक्षणसाधनमायुधं येषामस्ति तादृशैर्मरुद्भिः सहो सहैव वर्तमानमग्निं नोस्मदीयाः हे कण्वासः कण्वाः स्तोतारः कण्वगोत्रावा ऋषयः यूयं स्तुषे स्तुध्वम् यद्वा नइति प्रथमर्थेद्वितीया नोवयं कण्वगोत्राः अस्म- दोद्वयोश्चेत्येकस्मिन्बहुवचनम् सविशेषणस्यप्रतिषेधइतितु व्यत्ययेन प्रवर्तते स्तुषे स्तुवे स्तौतेरुत्तमैकवचने सिब्बहुलमितिसिप् ॥ ३२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४