मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७, ऋक् ३५

संहिता

आक्ष्ण॒यावा॑नो वहन्त्य॒न्तरि॑क्षेण॒ पत॑तः ।
धाता॑रः स्तुव॒ते वयः॑ ॥

पदपाठः

आ । अ॒क्ष्ण॒ऽयावा॑नः । व॒ह॒न्ति॒ । अ॒न्तरि॑क्षेण । पत॑तः ।
धाता॑रः । स्तु॒व॒ते । वयः॑ ॥

सायणभाष्यम्

अक्ष्णयावानः अक्ष्णं व्याप्तं गच्छन्तः यद्वा अक्षणः चक्षुषोपि शीघ्रं यान्तीत्यक्ष्णयावानः यातेरातोमनिन्निति वनिप् ईदृशाअश्वाः अन्तरि- क्षेण आकाशमार्गेण पततः गच्छतोमरुतः आवहन्ति आनयन्ति यद्वा पततइत्यश्वानां विशेषणम् अन्तरिक्षे नभसि पततोगच्छन्तः छान्द- सोनुभावः किंकुर्वन्तः स्तुवते स्तोत्रं कुर्वते जनाय वयोन्नं धातारोविधातारः कुर्वाणाः ॥ ३५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४