मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९, ऋक् २०

संहिता

प्र द्यु॒म्नाय॒ प्र शव॑से॒ प्र नृ॒षाह्या॑य॒ शर्म॑णे ।
प्र दक्षा॑य प्रचेतसा ॥

पदपाठः

प्र । द्यु॒म्नाय॑ । प्र । शव॑से । प्र । नृ॒ऽसह्या॑य । शर्म॑णे ।
प्र । दक्षा॑य । प्र॒ऽचे॒त॒सा॒ ॥

सायणभाष्यम्

प्रचेतसा प्रकृष्टज्ञानावश्विनौ द्युम्नाय द्योतमानायान्नाय यशसे वा तादर्थ्येचतुथी द्युम्नार्थं अस्मान्प्ररक्षतम् शवसे बलाय च प्ररक्षतम् नृषह्याय नृभिः सोढव्याय शर्मणे सुखाय च प्ररक्षतम् दक्षाय वृद्भ्यर्थं प्ररक्षतम् । यद्वा द्युम्नायेत्यादौ क्रियाग्रहणमपि कर्तव्यमिति कर्मणः सम्प्रदानत्वाच्चतुर्थी द्युम्नादीन्यस्मभ्यं प्रयच्छतमित्यर्थः ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३