मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९, ऋक् २१

संहिता

यन्नू॒नं धी॒भिर॑श्विना पि॒तुर्योना॑ नि॒षीद॑थः ।
यद्वा॑ सु॒म्नेभि॑रुक्थ्या ॥

पदपाठः

यत् । नू॒नम् । धी॒भिः । अ॒श्वि॒ना॒ । पि॒तुः । योना॑ । नि॒ऽसीद॑थः ।
यत् । वा॒ । सु॒म्नेभिः॑ । उ॒क्थ्या॒ ॥

सायणभाष्यम्

अश्विनौ पितुः पालयितुर्द्युलोकस्य संबन्धिनि योना योनौ स्थाने यद्यदि धीभीः कर्मभिः सह निषीदथोनिवसथः यद्वा यदिवा हे उक्थ्या प्रशस्यौ सुम्नेभिः सुम्नैः सुखैः सह निवसथः तदास्माभिः स्तुतौ संतावागच्छतमितिशेषः । अथवा पितुः पालयितुर्यजमा- नस्य संबन्धिनि योनौ यज्ञगृहे धीभिः स्तुतिभिः सार्धं यदि निवसथः यदिच सुम्नैः सुख्करैर्हविर्भिश्च सह निवसथः तर्ह्यागच्छतम् । नूनमिति पदपूरणः उक्तंच यास्केन-अथापिपदपूरणः नूनंसातेप्रतिवरंजरित्रइति ॥ २१ ॥

यत्स्थइति षळृचं पञ्चमं सूक्तम् कण्वपुत्रस्य प्रगाथस्यार्षं आश्विनं आद्याबृहती द्वितीया मध्येज्योतिस्त्रिष्टुप् यतोष्टकस्ततोज्यो- तिरिति उक्तलक्षणसद्भावात् तृतीया अनुष्टुप् चतुर्थी आस्तारपंक्तिः अन्त्यौ चेदास्तारपङ्क्ति रितितल्लक्षणम् पञ्चमी बृहती षष्ठी सतोबृहती । तथाचानुक्रान्तम्-यत्स्थःषट् प्रगाथोपश्यत् बृहतीमध्येज्योतिरनुष्टुबास्तारपङ्क्तिः प्रगाथइति । प्रातरनुवाकाश्विने क्रतौ बार्हतेछन्दस्याश्विनशस्त्रेचेदंसूक्तम् सूत्र्यतेहि-द्युम्नीवांयत्स्थइतिबार्हतमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३