मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १२, ऋक् १४

संहिता

उ॒त स्व॒राजे॒ अदि॑ति॒ः स्तोम॒मिन्द्रा॑य जीजनत् ।
पु॒रु॒प्र॒श॒स्तमू॒तय॑ ऋ॒तस्य॒ यत् ॥

पदपाठः

उ॒त । स्व॒ऽराजे॑ । अदि॑तिः । स्तोम॑म् । इन्द्रा॑य । जी॒ज॒न॒त् ।
पु॒रु॒ऽप्र॒श॒स्तम् । ऊ॒तये॑ । ऋ॒तस्य॑ । यत् ॥

सायणभाष्यम्

उतापिच अदितिरदीनादेवमाता अखंडनीयस्तोतावा स्वराजे स्वयमेव राजमानायेन्द्राय पुरुप्रशस्तं बहुलमुत्कृष्टं यद्वा पुरुभिर्बहुभिः प्रशंसितव्यं स्तोमं स्तोत्रं जीजनत् अजीजनत् अजनयत् । किमर्थं ऊतये रक्षणार्थं यत्स्तोत्रं ऋतस्य सत्यस्य वा संबंधिभवति तं स्तोममित्यन्वयः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः