मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १२, ऋक् २५

संहिता

यदि॑न्द्र पृत॒नाज्ये॑ दे॒वास्त्वा॑ दधि॒रे पु॒रः ।
आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥

पदपाठः

यत् । इ॒न्द्र॒ । पृ॒त॒नाज्ये॑ । दे॒वाः । त्वा॒ । द॒धि॒रे । पु॒रः ।
आत् । इत् । ते॒ । ह॒र्य॒ता । हरी॒ इति॑ । व॒व॒क्ष॒तुः॒ ॥

सायणभाष्यम्

हे इन्द्र पृतनाज्ये संग्रामनामैतत् पृतनाः सेनाःअजंति गच्छन्त्यस्मिन्नितिवा पृतना जीयतेत्रेति का पृतनाज्यं संग्रामस्तत्र त्वा त्वां यद्यदा देवाः पुरोदधिरे वृत्रहननाय पुरतोधारयन् आदित् अनंतरमेव हर्यता हर्यतौ कांतौ हर्यगतिकान्त्योः भृमृदृशीत्यादिना औणादिकःअतच् प्रत्ययः ईदृशौ हरी अश्वौ ते त्वां ववक्षतुः आवहताम् ॥ २५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः