मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १२, ऋक् २८

संहिता

य॒दा ते॑ हर्य॒ता हरी॑ वावृ॒धाते॑ दि॒वेदि॑वे ।
आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥

पदपाठः

य॒दा । ते॒ । ह॒र्य॒ता । हरी॒ इति॑ । व॒वृ॒धाते॒ इति॑ । दि॒वेऽदि॑वे ।
आत् । इत् । ते॒ । विश्वा॑ । भुव॑नानि । ये॒मि॒रे॒ ॥

सायणभाष्यम्

हे इन्द्र त्वदीयौ हर्यता हर्यतौ कांतौ हरी हरणशीलावश्वौ दिवेदिवे प्रतिदिवसं यदा यस्मिन्काले ववृधाते प्रवृध्दौ बभूवतुः । आदित् अनंतरमेव ते त्वया विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि येमिरे नियम्यन्तेस्म ॥ २८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः