मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १२, ऋक् ३०

संहिता

य॒दा सूर्य॑म॒मुं दि॒वि शु॒क्रं ज्योति॒रधा॑रयः ।
आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥

पदपाठः

य॒दा । सूर्य॑म् । अ॒मुम् । दि॒वि । शु॒क्रम् । ज्योतिः॑ । अधा॑रयः ।
आत् । इत् । ते॒ । विश्वा॑ । भुव॑नानि । ये॒मि॒रे॒ ॥

सायणभाष्यम्

हे इन्द्र अमुं विप्रकृष्टं शुकं निर्मलं ज्योतिर्द्योतमानं सूर्यं सर्वस्य प्रेरकं शोभनवीर्यं वा आदित्यं दिवि द्युलोके जगतः प्रकाशनाय यदा यस्मिन्काले अधारयः धाग्तिवानसि । समानमन्यत् ॥ ३० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः