मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १२, ऋक् ३३

संहिता

सु॒वीर्यं॒ स्वश्व्यं॑ सु॒गव्य॑मिन्द्र दद्धि नः ।
होते॑व पू॒र्वचि॑त्तये॒ प्राध्व॒रे ॥

पदपाठः

सु॒ऽवीर्य॑म् । सु॒ऽअश्व्य॑म् । सु॒ऽगव्य॑म् । इ॒न्द्र॒ । द॒द्धि॒ । नः॒ ।
होता॑ऽइव । पू॒र्वऽचि॑त्तये । प्र । अ॒ध्व॒रे ॥

सायणभाष्यम्

सुवीर्यं शोभनवीर्योपेतं स्वश्व्यं शोभनेनाश्वसंघेन च युक्तं सुगव्यं शोभनगोसंघयुक्तंच धनं हे इन्द्र नोस्मभ्यं दध्दि ददस्व । दददाने अनुदात्तेत् व्यत्ययेन परस्मैपदम् छांदसः शपोलुक् । अहं च अध्वरे यागे होतेव यथा मानुषोहोता ऋत्विक् स्तौति एवमेव पूर्वचित्तथे पूर्व- प्रज्ञानाय अन्येभ्यः स्तोतृभ्यः पूर्वमेवास्मत्स्तोत्रपरिज्ञानाय प्राशंसिषमिति शेषः ॥ ३३ ॥

तृतीयेनुवाकेअष्टशूक्तानि तत्रेन्द्रःसुतेष्विति त्रयस्त्रिंशदृचं प्रथमं सूक्तं काण्वस्य नारदस्यार्षमौष्णिहमैन्द्रं तथाचानुक्रांतम् – इन्द्रःसुतेषु नारदइति । महाव्रते निष्केवल्ये औष्णिहतृचाशीतौ पूर्वसूक्तेनसहोक्तोविनियोगः । तृतीयेपर्यायेच्छावाकशस्त्रे इन्द्रःसुतेष्वितितृचःस्तोत्रियः सूञ्यतेहि – इन्द्रःसुतेषुसोमेषु यइन्द्रसोमपातमइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः