मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १३, ऋक् ४

संहिता

इ॒यं त॑ इन्द्र गिर्वणो रा॒तिः क्ष॑रति सुन्व॒तः ।
म॒न्दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा॑जसि ॥

पदपाठः

इ॒यम् । ते॒ । इ॒न्द्र॒ । गि॒र्व॒णः॒ । रा॒तिः । क्ष॒र॒ति॒ । सु॒न्व॒तः ।
म॒न्दा॒नः । अ॒स्य । ब॒र्हिषः॑ । वि । रा॒ज॒सि॒ ॥

सायणभाष्यम्

हे गिर्वणः गीर्भिः स्तुतिभिर्वननीय संभजनीयेन्द्र ते तुभ्यं त्वदर्थं इयं पुरोवर्तिनी सुन्वतः सोमाभिषवं कुर्वतोयजमानस्य संबन्धिनी रातिः ऋत्विग्भिः दीयमाना सोमाहुतिः क्षरति आहवनीयं प्रतिगच्छति त्वंच तया मन्दानोमन्दमानोमोदमानः तृप्यन् अस्य बर्हिषोय- ज्ञस्य विराजसि विशेषेणेशिषे । राजतिरैश्वर्यकर्मा ॥ ४||

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः