मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १३, ऋक् २०

संहिता

तदिद्रु॒द्रस्य॑ चेतति य॒ह्वं प्र॒त्नेषु॒ धाम॑सु ।
मनो॒ यत्रा॒ वि तद्द॒धुर्विचे॑तसः ॥

पदपाठः

तत् । इत् । रु॒द्रस्य॑ । चे॒त॒ति॒ । य॒ह्वम् । प्र॒त्नेषु॑ । धाम॑ऽसु ।
मनः॑ । यत्र॑ । वि । तत् । द॒धुः । विऽचे॑तसः ॥

सायणभाष्यम्

तदित् तदेव रुद्रस्य रुत् दुःखं तस्य द्रावयितुरीश्वरस्य यह्वं अपत्यं मरुत्संघात्मकं यद्वा रुद्रशब्देन लक्षणया मरुद्गउच्यते रुद्रस्य रुद्र- पुत्रस्य मरुद्गणस्य यह्वं महन्नामैतत् महत्तदेवबलं प्रत्नेषु चिरंतनेषु धामसु पृथिव्यादिस्थानेषु चेतति ज्ञायते वर्तते यत्र यस्मिन्बलविषये विचेतसोविशिष्टज्ञानाः स्तोतारः तत्प्रसिद्धं मनोमननसाधनं स्तोत्रं विदधुः कुर्वन्ति तदित्यन्वयः ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०