मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १३, ऋक् २३

संहिता

उ॒त ते॒ सुष्टु॑ता॒ हरी॒ वृष॑णा वहतो॒ रथ॑म् ।
अ॒जु॒र्यस्य॑ म॒दिन्त॑मं॒ यमीम॑हे ॥

पदपाठः

उ॒त । ते॒ । सुऽस्तु॑ता । हरी॒ इति॑ । वृष॑णा । व॒ह॒तः॒ । रथ॑म् ।
अ॒जु॒र्यस्य॑ । म॒दिन्ऽत॑मम् । यम् । ईम॑हे ॥

सायणभाष्यम्

उतापिच हे इन्द्र सुष्टुता शोभनस्तुतौ वृषणा वृषणौ कामानां वर्षितारौ हरी अश्वौ अजुर्यस्य जरारहितस्य ते तव रथं इदानीं वहतः अस्मन्निकटं प्रापयतः मदिन्तमं अतिशयेम मदवन्तं यं त्वां धनं ईमहे याचामहे तस्य तइत्यन्वय: ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११