मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १४, ऋक् ९

संहिता

इन्द्रे॑ण रोच॒ना दि॒वो दृ॒ळ्हानि॑ दृंहि॒तानि॑ च ।
स्थि॒राणि॒ न प॑रा॒णुदे॑ ॥

पदपाठः

इन्द्रे॑ण । रो॒च॒ना । दि॒वः । दृ॒ळ्हानि॑ । दृं॒हि॒तानि॑ । च॒ ।
स्थि॒राणि॑ । न । प॒रा॒ऽनुदे॑ ॥

सायणभाष्यम्

दिवोद्युलोकस्य संबंधीनि सोचना रोचमानानि देवगृहात्मकानि नक्षत्राणि इन्द्रण दृष्ठानि दृढावयवानि बलवन्ति कृतानि दृंहितानि च दृढीकृ- तानि यथा एकत्रनैश्चल्येनावतिष्ठन्ते तथाकृतानीत्यर्थः । यद्वा वृह दृहि वृहि वृद्धौ दृंहितानि वर्धितानिचेत्यर्थः । अपिच स्थिराणि स्थास्नूनि दृढानि तानि न पराणुदे परानोदनीयानि नभवन्ति न केनापि स्थानात्प्रच्यावयितुं शक्यानीत्यर्थः नुदप्रेरणे अस्मात्कृत्यार्थइति केन्प्रत्ययः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५