मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १५, ऋक् ८

संहिता

तव॒ द्यौरि॑न्द्र॒ पौंस्यं॑ पृथि॒वी व॑र्धति॒ श्रवः॑ ।
त्वामाप॒ः पर्व॑तासश्च हिन्विरे ॥

पदपाठः

तव॑ । द्यौः । इ॒न्द्र॒ । पौंस्य॑म् । पृ॒थि॒वी । व॒र्ध॒ति॒ । श्रवः॑ ।
त्वाम् । आपः॑ । पर्व॑तासः । च॒ । हि॒न्वि॒रे॒ ॥

सायणभाष्यम्

हे इन्द्र तव त्वदीयं पौंस्यं बलं द्यौः वर्धति वर्धयति त्वदीयं श्रवो यशः पृथिवी वर्धयति वृधेर्ण्यन्ताल्लटि शपि छन्दस्युभयथेत्यार्धधातुकत्वात् णेरनिटीतिणिलोपः तं त्वां आप उदकान्यन्तरिक्षाणि पर्वतासः पर्वताः पर्ववन्तोमेघाश्च गिरयश्चवा हिन्विरे प्रीणयन्ति स्वामित्वेन प्राप्रुवन्ति वा ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८