मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १७, ऋक् १

संहिता

आ या॑हि सुषु॒मा हि त॒ इन्द्र॒ सोमं॒ पिबा॑ इ॒मम् ।
एदं ब॒र्हिः स॑दो॒ मम॑ ॥

पदपाठः

आ । या॒हि॒ । सु॒सु॒म । हि । ते॒ । इन्द्र॑ । सोम॑म् । पिब॑ । इ॒मम् ।
आ । इ॒दम् । ब॒र्हिः । स॒दः॒ । मम॑ ॥

सायणभाष्यम्

हे इन्द्र त्वमायाह्चागच्छ ते त्वदर्थं सुषुमाहि अभिषुतवंतः खलु सोमं वयम् । तमिममभिषुतं सोमं पिब । तदर्थं मम मदीयं इदं बर्हिर्वेद्यामा- स्तीर्णं आसदः आसीद अभिनिषीद ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२