मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १७, ऋक् १३

संहिता

यस्ते॑ शृङ्गवृषो नपा॒त्प्रण॑पात्कुण्ड॒पाय्य॑ः ।
न्य॑स्मिन्दध्र॒ आ मनः॑ ॥

पदपाठः

यः । ते॒ । शृ॒ङ्ग॒ऽवृ॒षः॒ । न॒पा॒त् । प्रन॑पा॒दिति॒ प्रऽन॑पात् । कु॒ण्ड॒ऽपाय्यः॑ ।
नि । अ॒स्मि॒न् । द॒ध्रे॒ । आ । मनः॑ ॥

सायणभाष्यम्

हे शृंगवृषोनपात् शृंगवृषा नाम कश्चदृषिः तस्यचेन्द्रः स्वयं पुत्रतयाजज्ञइत्याख्यायिका । नपादित्यनाम शृंगवृषःपुत्र । यद्वा श्रृणन्ति हिंसन्तीति शृंगाणि रश्मयः तैर्वर्षतीति शंगवृडादित्यः तस्य नपातयितः स्वकीये स्थानेवस्थापयितः सुबामंत्रितइति षष्ठचंतस्य परांगवद्धावेनामन्त्रितानुप्रवे- शात् समुदायस्याष्टमिकं सर्वानुदात्तत्वम् । ईदृश हे इन्द्र ते तव संबंधी प्रणपात् प्रकर्षेण नपातयिता रक्षिता कुंडपाय्यः कुडैः पीयते अस्मिन् सोम- इति कुंडपाय्यः क्रतुविशेषः क्रतौ कुंडपाय्यसंचाय्याविति पिबतेरधिकरणे यत्प्रत्ययोयुगागम श्चनिपात्यते एतत्संज्ञोयः क्रतुरस्ति अस्मिन् कुंडपाय्ये क्रतौ मनः स्वान्तं आनिदध्रे अभितोवर्तमानाः कुंडपायिनामानऋषयः पुरा निदधिरे सम्यक् त्वद्देवत्यंक्रतुमनुष्ठितवन्तइत्यर्थः । दधातेर्लिटि इरयोरे इतिरेभावः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४