मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १७, ऋक् १५

संहिता

पृदा॑कुसानुर्यज॒तो ग॒वेष॑ण॒ एक॒ः सन्न॒भि भूय॑सः ।
भूर्णि॒मश्वं॑ नयत्तु॒जा पु॒रो गृ॒भेन्द्रं॒ सोम॑स्य पी॒तये॑ ॥

पदपाठः

पृदा॑कुऽसानुः । य॒ज॒तः । गो॒ऽएष॑णः । एकः॑ । सन् । अ॒भि । भूय॑सः ।
भूर्णि॑म् । अश्व॑म् । न॒य॒त् । तु॒जा । पु॒रः । गृ॒भा । इन्द्र॑म् । सोम॑स्य । पी॒तये॑ ॥

सायणभाष्यम्

पृदाकुसानुः पृदाकुः सर्पः सइव सानुः समुच्छ्रितः तद्वद्न्नतशिरस्कइत्यर्थः । यद्वा पृदाकुवत्सानुः संभजनीयः सयथा बहुभिर्मणिमन्त्रौषधादिभिः संसेव्योनाल्पैः एवमिन्द्रोपि बहुभिःस्तोत्रादिभिः यत्नैः सेव्य इत्यर्थः । यजतोयष्टव्यः गवेषणोगवामेषयिता प्रापयिता एवंगुणकोयइन्द्रः एकः सन् असहायः केवलएवसन् भूयसोबहुतरान् शत्रून् अभिभवति । भूर्णिं भरणशीलं अश्वं व्याप्नुवन्तं तमिन्द्रं सोमस्य पीतये पानार्थं पुरः अस्माकं पुर- स्तात् नयत् नयति प्रापयति । सामर्थ्यात् स्तोतेतिलभ्यते । केन साधनेन तुजा क्षिप्रगामिना गृभा ग्रहणसाधनेन स्तोत्रेण । यद्वा अश्वमिति लुप्तो- पममेतत् यथा वोढारमश्वं दुर्ग्रहं पाशेनानयन्ति एवमुक्तेन प्रकारेण महानुभावमिन्द्रं स्तुत्या स्तोता आनयतीत्यर्थः ॥ १५ ॥

इदंहेति द्वाविंशर्चं षष्ठं सूक्तं इरिंबिठेरार्ष उष्णिक् छंदस्कं उतत्यैषा अश्विदेवताका शमग्निरित्येषाग्निसूर्यवायुदेवताका शिष्टाआदित्यदेवताकाः । तथाचानुक्रम्यते-इदंहझधिकादित्यमौष्णिहमष्टम्यश्विभ्यांपराग्निसूर्यानिलानामिति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४