मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १८, ऋक् १

संहिता

इ॒दं ह॑ नू॒नमे॑षां सु॒म्नं भि॑क्षेत॒ मर्त्य॑ः ।
आ॒दि॒त्याना॒मपू॑र्व्यं॒ सवी॑मनि ॥

पदपाठः

इ॒दम् । ह॒ । नू॒नम् । ए॒षा॒म् । सु॒म्नम् । भि॒क्षे॒त॒ । मर्त्यः॑ ।
आ॒दि॒त्याना॑म् । अपू॑र्व्यम् । सवी॑मनि ॥

सायणभाष्यम्

इदंह इदानीं श्वलु नुनमवश्यं आदित्यानां अदितेः पुत्राणामेषां देवादीनां मित्रादीनां सवीमनि प्रसवे प्रेरणेसति मर्त्योमनुष्यः स्तोता अपूर्व्यम- भिनवं सुम्नं सुश्वकरं धनं भिक्षेत याचेत नकालांतरे ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५