मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १८, ऋक् ७

संहिता

उ॒त स्या नो॒ दिवा॑ म॒तिरदि॑तिरू॒त्या ग॑मत् ।
सा शंता॑ति॒ मय॑स्कर॒दप॒ स्रिधः॑ ॥

पदपाठः

उ॒त । स्या । नः॒ । दिवा॑ । म॒तिः । अदि॑तिः । ऊ॒त्या । आ । ग॒म॒त् ।
सा । शम्ऽता॑ति । मयः॑ । क॒र॒त् । अप॑ । स्रिधः॑ ॥

सायणभाष्यम्

उतापिच स्या सा पूर्वोक्तामतिर्मन्त्री मंतव्या स्तोतव्या वा अदितिरूत्या रक्षयासार्धं दिवा अहनि नोस्मानागमत् आगच्छ्तु आगत्य च शंताति शांतिकरं मयः सुखं सादितिः करत् करोतु । स्निधोबाधकान् शत्रूंश्चापगमयतु स्निधिर्बाधनार्थः शिव शमरिष्टस्यकरइति शंशब्दात्करणेर्थे तातिलूप्र- त्ययः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६