मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १८, ऋक् १३

संहिता

यो न॒ः कश्चि॒द्रिरि॑क्षति रक्ष॒स्त्वेन॒ मर्त्य॑ः ।
स्वैः ष एवै॑ रिरिषीष्ट॒ युर्जनः॑ ॥

पदपाठः

यः । नः॒ । कः । चि॒त् । रिरि॑क्षति । र॒क्षः॒ऽत्वेन॑ । मर्त्यः॑ ।
स्वैः । सः । एवैः॑ । रि॒रि॒षी॒ष्ट॒ । युः । जनः॑ ॥

सायणभाष्यम्

यः कश्चिन्मर्त्योमनुष्यो नोस्मान्त्रक्षस्त्वेन रक्षोभावेन पिशाचाद्यात्मना रिरिक्षति जिहिंसिषति रिषहिंसायामितिधातुः समनुष्यः स्वैरेवैरात्मी- यैरेव चेष्टितैः रिरिषीष्ट हिंसितोभूयात् । सजनोयुः याता अपगमनशीलश्च भवतु । यद्वा सजनः स्वैरेव गमनैः युः दुःखं गच्छन् हिंसितोभवतु ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७